Class 7 Sanskrit Ruchira, Lesson Swavlambnam - summary, word meaning in Hindi, NCERT Solutions of textbok questions | CBSE Guide स्वावलम्बनम्

 

Class 7  Swavlambnam (स्वावलम्बनम्)
CBSE Notes, NCERT Solutions, CBSE Guide for Ruchira Sanskrit

Welcome friends to your own site -
CBSE Guide NCERT Solution www.cbsencertsolution.com

RUCHIRA - Lesson Swavlambnam (स्वावलम्बनम्)

Hindi meaning of Sanskrit words

"Swavlambnam" स्वावलम्बनम्  - शब्दार्थ

https://www.cbsencertsolution.com/2021/05/class-7-sanskrit-ruchira-lesson-swavlambnam-summary-word-meaning-in-hindi.html

स्वावलम्बनम् = स्वावलम्बन।  स्तम्भाः = खम्बे।  प्रकोष्ठेषु = कमरों में।  आस्ताम् = थे। चत्वारिंशत् = चालीस  अष्टादश अठारह।  सर्वविधानि = सभी प्रकार से।  गवाक्षाः = खिड़किया।  आतिथ्यम् = अतिथि सत्कार।  भृत्यः = नौकर।  कर्मकरः = नौकर।  भवताम् = आपके।  स्वशक्त्या = अपनी शक्ति के अनुसार।  बहवः = अनेक।  श्रोत्रे = कान।  सर्वदा = सदा।  जानामि = जानता  हूँ।  अपृच्छत् = पूछा।  भवन्ति = होते हैं।  मनसि = मन में।  अधुना = अब।   
 
Suggested to Read (Learn how English numbers in Sanskrit are spelt): 

Summary in Hindi of Class 7 Sanskrit Ruchira Chapter Swavlambnam 
स्वावलम्बनम् - पाठसार (Meaning in Hindi - Saransh)

कृष्णमूर्ति तथा श्रीकण्ठ दो मित्र थे।  श्रीकण्ठ के पिता बहुत धनी था।  उसके विशाल भवन में चालीस खम्बे थे।  अठारह कमरों में पचास खिड़कियाँ व चवालीस दरवाज़े थे।  
परन्तु कृष्णमूर्ति के माता - पिता साधारण कृषक थे।  उनका घर आडम्बर शून्य पर सुन्दर था।  
एक बार श्रीकण्ठ उसके घर आया।  वहाँ कृष्णमूर्ति तथा उसके माता-पिता ने अपनी सामर्थ अनुसार अतिथि सत्कार किया। घर में कोई नौकर न देखकर श्रीकण्ठ ने कहा - "तुम्हारे घर में एक भी नौकर नहीं है।  मेरे यहाँ तो अनेक नौकर हैं।"
उत्तर में स्वावलम्बी कृष्णमूर्ति कहने लगा - " मित्र! मेरे यहाँ आठ नौकर हैं।  यथा दो पैर, दो हाथ, दो आँख तथा दो कान।  ये प्रतिपल मेरे अधीन रहते हैं।  परन्तु तुम्हारे  नौकर दिन - रात कार्य नहीं कर सकते। उनकी अनुपस्थिति में तुम्हें कष्ट का अनुभव होता होगा। अर्थात स्वावलम्बन में सदा सुख है।"   
यह सुनकर श्रीकण्ठ कहने लगे - 'वस्तुतः मुझे महीनों, व ऋतुओं व दिनों का भी ज्ञान नहीं है।'  तब कृष्णमूर्ति ने बताया कि साल में बारह महीने, छह ऋतुएँ तथा एक मास में तीस दिन होते हैं।  यह सुनकर श्रीकण्ठ अतयधिक प्रसन्न हुआ। 

Cbse Ncert Solutions for Class 7 Sanskrit Ruchira
Textbook Chapter Exercise Questions Answers (प्रश्न अभ्यास )

Question 1: उच्चारणं कुरुत्  (pronounce words) -
उत्तरम् (Solution): Do it yourself in class.

Question 2: अधोलिखितानां प्रश्नानामुत्तराणि लिखत -  (अधोलिखित प्रशनों के उत्तर लिखें )
(क) कस्य भवने सर्वविधानि सुखसाधनानि आसन् ?
(ख) कस्य गृहे कर्मकरः नासीत् ?
(ग) श्रीकण्ठस्य आतिथ्यम् के अकुर्वन् ?
(घ) प्रत्येकं चतुर्थवर्षे फरवरी - मासे कति दिनानि भवन्ति ?
(ङ) कति ऋतवः भवन्ति ?
(च) कृष्ण्मूर्तेः कति कर्मकरः सन्ति ? 
उत्तरम् (Solution)
(क) श्रीकण्ठस्य गृहे सर्वविधानि सुखसाधनानि आसन्। 
(ख) कृष्णमूर्तेः गृहे कर्मकरः नासीत् 
(ग) कृष्णमूर्तिः तस्य पितरौ श्रीकण्ठस्य आतिथ्यम्  अकुर्वन् 
(घ) प्रत्येकं चतुर्थवर्षे फरवरी - मासे एकोनत्रिंशत् दिनानि भवन्ति 
(ङ) षड् ऋतवः भवन्ति 
(च) कृष्ण्मूर्तेः अष्टौ कर्मकरः सन्ति। 

Question 3: चित्राणि गणयित्वा तदग्रे संख्यावाचकशब्दं लिखत - (चित्रों को गिनकर उनके सामने संख्यावाची शब्द लिखें )
[नोट - कृपया चित्र पाठ्यपुस्तक में देखें ]
उत्तरम् (Solution)
(क) अष्टादश 
(ख) एकविंशतिः 
(ग) पञ्चदश 
(घ) षट्त्रिंशत्
(ङ) चतुरविंशतिः 
(च) त्रयस्त्रिंशत् 

Question 4: मञ्जूषातः अङ्कानां कृते पदानि चिनुत् - (मंजुषा से लेकर अंकों के स्थान पर पद लिखें)
मञ्जूषा - चत्वारिंशत्   सप्तविंशतिः   एकत्रिंशत्   पञ्चाशत्   अष्टाविंशतिः   त्रिंशत्   चतुर्विंशतिः 

28 ________    30 ______    24 ______  50 ______  27 _______  31 _______ 40 ______
उत्तरम् (Solution):
28 - अष्टाविंशतिः 
27 - सप्तविंशतिः 
30 - त्रिंशत् 
31 - एकत्रिंशत् 
24 - चतुर्विंशतिः 
40 - चत्वारिंशत् 
50 - पञ्चाशत् 

Question 5: चित्रं दृष्ट्वा मञ्जूषातः पदानि च प्रयुज्य वाक्यानि रचयत - (चित्र को देखकर मंजूषा से पदों का प्रयोग करके वाक्यों की रचना करो)
[नोट - कृपया चित्र पाठ्यपुस्तक में देखें। ]
मञ्जूषा - कृषकाः  कृषकौ  एते  धान्यम्  एषः  कृषकः  एतौ  क्षेत्रम्  कर्षति  कुरुतः  खननकार्यम्  रोपयन्ति
उत्तरम् (Answer):
(क) एषः कृषकः क्षेत्रम् कर्षति ।
(ख) एतौ कृषकौ खननकार्यम् कुरुतः 
(ग) एते कृषकाः धान्यं रोपयन्ति 

Question 6: रेखाङ्कितानि पदानि आधृत्य प्रश्ननिर्माणं कुरुत - (रेखाङ्कित पदों के आधार पर प्रश्ननिर्माण करें )
यथा - अहं स्वावलम्बनस्य  सुखं प्रतिदिनम् अनुभवामि ।
अहं कस्य सुखं प्रतिदिनम् अनुभवामि ?
(क) कृष्णमूर्तिः सामान्यकृषकस्य पुत्रः आसीत् 
(ख) अधुना गृहे कोऽपि कर्मकरः नास्ति ।
(ग) नक्षत्राणम् आवागमनं स्वयमेव भवति ।
(घ) एकस्मिन् वर्गे सप्तदश छात्राः अपठन् ।
उत्तरम् (Solution):
(क) सामान्यकृषकस्य पुत्रः कः आसीत् ?
(ख) अधुना कुत्र कर्मकरः नाऽस्ति ?
(ग) केषाम् आवागमनं स्वयमेव भवति ?
(घ) एकस्मिन् वर्गे कति छात्राः अपठन् ?

Question 7: मञ्जूषातः पदानि चित्वा रिक्त्स्थानानि पूरयत - (मंजूषा से पद लेकर रिक्त स्थानों की पूर्ति करें )
मञ्जूषा -   षड्   त्रिंशत्    एकत्रिंशत्    द्वौ    द्वादश    अष्टाविंशतिः।  
(क) _____ ऋतवः भवन्ति।  
(ख) मासाः ______ भवन्ति।  
(ग) एकस्मिन्  मासे _______ अथवा ________ दिवसाः भवन्ति 
(घ) फरवरी - मासे सामान्यतः ______ दिनानि भवन्ति 
(ङ) मम शरीरे ______ हस्तौ स्तः 
उत्तरम् (Solution):
(क) षड् ऋतवः भवन्ति 
(ख) मासाः द्वादश भवन्ति 
(ग) एकस्मिन् मासे त्रिंशत् अथवा एकत्रिंशत् दिवसाः भवन्ति 
(घ) मम शरीरे द्वौ हस्तौ स्तः 

अतिरिक्तः अभ्यासः (Additional Questions) 

(CBSE Guide | Extra CBSE sample questions answers)

Question 1: एकपदेन उत्तरत - (एक पद में उत्तर दें )
(क)  श्रीकण्ठस्य पिता कीदृशः आसीत्?
(ख) भवने कति स्तम्भाः आसन्?
(ग) कृष्ण्मूर्तेः पिता कः आसीत्?
(घ) कृष्ण्मूर्तेः गृहं कः अगच्छत्?
(ङ) कृष्ण्मूर्तेः गृहे किं न आसीत्?
(च) कृष्ण्मूर्तेः कति कर्मकरः आसन्?
उत्तरम् (Solution):
(क) समृद्धः। 
(ख) चत्वारिंशत्।  
(ग) कृषकः। 
(घ) श्रीकण्ठ। 
(ङ) कर्मकरः. 
(च) अष्टौ। 

No comments:
Write comments