Sanskrit Grammar Exercise - Sanskrit Vyakran - Sandhi - संधिच्छेदं

 

Sanskrit Vyakran (Grammar) Sandhi Exercise | Homework

 Previous & Related Posts 
Question: संधिच्छेदं कुरुत -

हिमालयः = हिम + आलयः
धर्मास्था = धर्म + आस्था
अत्याचारः = अति + आचारः
धनादेशः = धन + आदेशः
महेशः = महा + ईशः
लतापि = लता + अपि
सुधाकरः = सुधा + आकरः
तथैव = तथा + एव
प्रत्येक = प्रति + एक
अभीष्टम् = अभि + इष्टम्

Sanskrit Sandhi Exercise continues after the Ad -


महाशयः = महा + आशयः
अतीतः = अति + ईतः
महेश्वरः = महा + ईश्वरः
जनौघः = जन + ओघः
सदैव = सदा + एव
मतैक्यम् = मत + एक्यम्
प्रतीच्छति = प्रति + इच्छति
विद्यालयः = विद्या + आलयः
परीक्षा = परि + ईक्षा
हिन्दूदयः = हिन्दू + उदयः
नरेशः = नर + ईशः
सूर्योदयः = सूर्य + उदयः
तवैव = तव + एव
यद्यपि = यदि + अपि
नायकः = नै + अकः
महोत्सवः = महा + उत्सवः
भवति = भो + अति
नाविकः = नौ + इकः
लते एते = लते + एते
हरेsव = हरे + अव
उपोषति = उप + ओषति
विष्णू एतौ = विष्णू + एतौ
(To be continued)

CBSE Guide NCERT Solutions - Sanskrit Sandhi Vyakran - Related Posts

No comments:
Write comments